A 489-68 Mānasīpūjā
Manuscript culture infobox
Filmed in: A 489/68
Title: Mānasīpūjā
Dimensions: 21 x 8.2 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 7/19
Remarks:
Reel No. A 489/68
Title Mānasīpūjā
Author attributed to Vyāsa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.0 x 8.2 cm
Folios 2
Lines per Folio 5–6
Foliation figures in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 7/19, 1/1697 19/10
Manuscript Features
Excerpts
«Complete transcript:»
śrīgaṇeśāya nama ||
ratnaiḥ kalpitam āsanaṃ himajalaiḥ snanañ ca divyāṃvaraṃ
nānāratnavibhūṣitaṃ mṛgamadāmodāñcitaṃ candanam ||
jātīcaṃpakamallikāviracitaṃ mālyañ ca dhūpan tathā
dīpan deva dayānidhe tava kṛte saṃkalpitaṃ svīkuru || 1 ||
sauvarṇe navaratnakaṇḍakhacite pātre [ʼ]mṛtaṃ pāyasaṃ
bhakṣyaṃ pañcavidhaṃ payodadhighṛtaṃ raṃbhāphalaṃ pāvakam ||
śālyannaṃ vividhopamaṃ suruciraṃ karpūrakhaṇḍojvalaṃ
tāmbūlaṃ manasā mayā viracitaṃ pūgaṃ juṣa tvaṃ śiva || 2 ||
chatraṃ cāma[[ra]]yuṃgmapūram amitaś cādarśakaṃ mardalaṃ
bherīśaṃkhamṛdaṅgaveṇuracitaṃ nṛtyañ ca gītan tathā ||
sāṣṭāṅgapraṇatiḥ stutir viracitā hy etat samastaṃ mayā
saṃkalpena samarpitaṃ tava śiva santuṣṭaye kalpitam || 3 ||
ātmā tvaṃ girijā matiḥ sahacarā prāṇāḥ śarīraṃ gṛhaṃ
pūjā te viṣayopabhogaracanā nidrā samādhistutiḥ ||
sañcārāḥ padayoḥ pradakṣiṇavidhi stotrāṇi sarvā giro
yad yat karma karomi tat tad akhilaṃ śambho tavārādhanam || 4 ||
karacaraṇakṛtaṃ vā kāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vāparādham ||
viditam aviditaṃ vā sarvam etat kṣamasva
śiva śiva karuṇābdhe śrīmahādeva śambho || 5 ||
vyāsena racitā pūjā nityaṃ yaḥ paṭhate nara(!) ||
sā eva mānasīpūjā sarvabhāvena bhāvitā || 6 ||
iti vedavyāsakṛtā mānasī pūjā || śubham || (fol. 1v1–2r5)
Microfilm Details
Reel No. A 489/68
Date of Filming 01-03-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks The manuscript appears to be filmed on A 1174/4 again.
Catalogued by RT
Date 18-06-2009