A 489-68 Mānasīpūjā

Manuscript culture infobox

Filmed in: A 489/68
Title: Mānasīpūjā
Dimensions: 21 x 8.2 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 7/19
Remarks:

Reel No. A 489/68

Title Mānasīpūjā

Author attributed to Vyāsa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 8.2 cm

Folios 2

Lines per Folio 5–6

Foliation figures in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 7/19, 1/1697 19/10

Manuscript Features

Excerpts

«Complete transcript:»

śrīgaṇeśāya nama ||

ratnaiḥ kalpitam āsanaṃ himajalaiḥ snanañ ca divyāṃvaraṃ
nānāratnavibhūṣitaṃ mṛgamadāmodāñcitaṃ candanam ||
jātīcaṃpakamallikāviracitaṃ mālyañ ca dhūpan tathā
dīpan deva dayānidhe tava kṛte saṃkalpitaṃ svīkuru || 1 ||

sauvarṇe navaratnakaṇḍakhacite pātre [ʼ]mṛtaṃ pāyasaṃ
bhakṣyaṃ pañcavidhaṃ payodadhighṛtaṃ raṃbhāphalaṃ pāvakam ||
śālyannaṃ vividhopamaṃ suruciraṃ karpūrakhaṇḍojvalaṃ
tāmbūlaṃ manasā mayā viracitaṃ pūgaṃ juṣa tvaṃ śiva || 2 ||

chatraṃ cāma[[ra]]yuṃgmapūram amitaś cādarśakaṃ mardalaṃ
bherīśaṃkhamṛdaṅgaveṇuracitaṃ nṛtyañ ca gītan tathā ||
sāṣṭāṅgapraṇatiḥ stutir viracitā hy etat samastaṃ mayā
saṃkalpena samarpitaṃ tava śiva santuṣṭaye kalpitam || 3 ||

ātmā tvaṃ girijā matiḥ sahacarā prāṇāḥ śarīraṃ gṛhaṃ
pūjā te viṣayopabhogaracanā nidrā samādhistutiḥ ||
sañcārāḥ padayoḥ pradakṣiṇavidhi stotrāṇi sarvā giro
yad yat karma karomi tat tad akhilaṃ śambho tavārādhanam || 4 ||

karacaraṇakṛtaṃ vā kāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vāparādham ||
viditam aviditaṃ vā sarvam etat kṣamasva
śiva śiva karuṇābdhe śrīmahādeva śambho || 5 ||

vyāsena racitā pūjā nityaṃ yaḥ paṭhate nara(!) ||
sā eva mānasīpūjā sarvabhāvena bhāvitā || 6 ||

iti vedavyāsakṛtā mānasī pūjā || śubham || (fol. 1v1–2r5)

Microfilm Details

Reel No. A 489/68

Date of Filming 01-03-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks The manuscript appears to be filmed on A 1174/4 again.

Catalogued by RT

Date 18-06-2009